- 註冊時間
- 2012-10-30
- 最後登錄
- 2022-8-30
- 主題
- 查看
- 積分
- 742
- 閱讀權限
- 100
- 文章
- 1226
- 相冊
- 5
- 日誌
- 160
  
狀態︰
離線
|
http://www.youtube.com/watch?v=wlg5VUkeMzE&list=PL5KSoodGnPHY-ELb7-DaPzj-4ULHT_G16&index=51
梵文心經(靜心版)
Prajñāpāramitā
Āryā valokiteśvara bodhisattva gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo Vya-valokayati sma paṃca-skandhā a-sattāś ca sva-bhāva śūnyām paśyati sma Iha--śāriputra rūpaṃ śūnyaṃ, śūnyata iva rūpaṃ. rūpān na pṛthak śūnyatā śūnya tāyā na pṛthag sā rūpaṃ yad rūpaṃ sā śūnyatā yād śūnyatā sa rūpaṃ Evam- eva vedanā – samyak samskāra vijñānāṃ.Iha--Sāriputra sarva--dharmā śūnyatā-lakṣaṇā anutpannā aniruddhā amalā avimalā nonā aparipūrṇāḥ. Tasmāc--Sāriputra śūnya tāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāṃ na cakṣuḥ- śrotra- ghrāṇa- jihvā –kāya- manāṃsī na rūpa śabda gandha rasa spraṣṭavya dharmāḥ na cakṣur dhātur yāvan na mano vijñāna dhātuḥ na vidyā na vidyā kṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo na duḥkha samudaya nirodha mārgā na jñānaṃ na prāptiḥ na abhi-samaya. tasmād aprāptitvād bodhisattvāṇāṃ prajñā pāramitām āśritya viharaty acittāvaraṇaḥ cittāvaraṇa nā stitvād atrasto viparyāsātikrānto niṣṭha nirvāṇaṃ Tryadhva vyavasthitā sarva buddhā prajñā pāramitām āśrity ānuttarāṃ samyaksam bodhim abhi saṃ buddhāḥ tasmāj jñātavyaṃ prajñā pāramitā mahā mantra maha vidyā mantra anuttara mantra asama-samati mantra Sarva duḥkha praśamanaḥ satyam amithyatvāt Prajña pāramitāyām ukto mantraḥ Tadyathā gate gate pāragate pārasaṃgate bodhi svāhā.
般若波若蜜多心經
觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。舍利子,色不異空,空不異色,色即是空,空即是色,受想行識,亦復如是,舍利子,是諸法空相,不生不滅,不垢不淨,不增不減,是故空中無色,無受想行識,無眼耳鼻舌身意,無色身想味觸法,無眼界,乃至無意識界,無無明,亦無無明盡,乃至無老死,亦無老死盡, 無苦集滅道,無智亦無得,以無所得故,菩提薩埵,依般若波羅蜜多故,心無掛礙,無掛礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛,依般若波羅蜜多故,得阿褥多羅三藐三菩提。故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛,故說般若波羅蜜多咒,即說咒曰,揭締揭締,波羅揭締,波羅僧揭締,菩提薩婆呵。
願以此功德,普及於一切。
我等與眾生,皆共成佛道。 |
|